रघु.१२.१ निर्विष्टविषयस्नेह:स द्दशान्तमुपेयिवान्।आसीदासन्ननिर्वाण: प्रदीपार्चिरिवोषसि॥१॥
रघु.१२.२ तं कर्णमूलमागत्य रामे श्रीर्न्यस्यतामिति।कैकेयीशङ्कयेवाहपालितच्छ्द्मना जरा॥२॥
रघु.१२.3 सा पौरान्पौरकान्तस्य रामस्याभुदयस्रुतिः।प्रत्येकं ह्लादयान्चक्रे कुल्येवोद्यानपादपम्॥३॥
रघु.१२.४ तस्याभिषेकसम्भारं कल्पितं क्रूरनिश्चया।दूषयामास कैकेयी शोकोष्णैः पार्थिश्रुभिः॥४॥
रघु.१२.५ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौवरौ।उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥५॥
रघु.१२.६ तयोसश्चतुर्दशैकेन रामं प्राव्राजयत्समाः।द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियम्॥६॥
रघु.१२.७ पित्रा दत्तां रुदन्रामःप्राङ्महीं प्रत्यपद्यत।पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीत॥७॥
रघु.१२.८ दधतो मङ्गलक्षौमे वसानस्य च वल्कले।ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥८॥
रघु.१२.९ स सीतालक्ष्मणसखः सत्त्याद्गुरुमलोपयन।विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥९॥
रघु.१२.१० राजाऽपि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजं।शरीरत्यागमात्रेण शुद्धिलाभममन्यत॥१०॥
रघु.१२.११ विप्रोषितकुमारं यद्राज्यमस्तमितेश्वम्।रन्ध्रान्वेषणदक्षाणां द्विषामामिषातां॥११॥
रघु.१२.१२ अनाथानाथाः प्रकृतयो मातृबन्धुनिवासिनम्।मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभि:॥१२॥
रघु.१२.१३ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः।मातुर्न केवलंस्वस्याःश्रियोऽप्यासीत्परङ्मुखः॥१३॥
रघु.१२.१४ ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः।तस्य पश्यन्ससौमित्रेरुदश्रुर्वसतिद्रुमान्॥१४॥

रघु.१२.१६ स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे।परिवेत्तारमात्मानं मेने स्वीकरणाद्भुवः॥१६॥
रघु.१२.१७ तमशक्यमपाक्रष्टुं निर्देशात्स्वर्गिणःपितुः।ययाचे पादुके पश्चात्कर्तुंराज्याधिदेवते॥१७॥
रघु.१२.१८ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम्।नन्दिग्रामगतस्तस्य राज्यंन्यासमिवाभुनक्॥१८॥
रघु.१२.१९ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः।मातुःपापस्य भरतः प्रायश्चित्तमिवाकरोत्॥१९॥
रघु.१२.२० रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्।चचार सानुजःशान्तो वृद्धेक्ष्वाकुव्रतं युवा॥२०॥
रघु.१२.२१ प्रभावस्तम्भितच्छायमाश्रितः स वनस्पतिम्।कदाचिदङ्के सीतायाः शिश्ये किञ्चिदिवश्रमात्॥२१॥
रघु.१२.२२ ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः।प्रियोपभोगचिह्नेषु पौरोभाग्यमिवाचरन्॥२२॥
रघु.१२.२३ तस्मिन्नास्थदिषीकास्रं रामो रामावबोधितः।आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥२३॥
रघु.१२.२४ रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः।आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहाँ॥२४॥
रघु.१२.२५ प्रययावातिथेयेषु वसन् ॠषिकुलेषु सः।दक्षिणां दिशमृक्षेषु वार्षिकेष्विव भास्करः॥२५॥
रघु.१२.२६ बभौ तमनुगच्छन्ती विदेहाधिपतेः सुता।प्रतिषिद्धाऽपि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥२६॥
रघु.१२.२७ अनुसूयाऽतिसृष्टेन पुण्यगन्धेन काननम्।सा चकाराङ्गरागेण पुष्पोच्चलितषट्पदम्॥२७॥
रघु.१२.२८ सन्ध्याभ्रकपिशस्तस्य विरोधो नाम राक्षसः।अतिष्ठन्मार्गमावृत्य रामस्येन्दोरिव ग्रहः॥२८॥
रघु.१२.२९ स जहार तयोर्मध्ये मैथिलींलोकशोषणः।नभोनभस्ययोर्वृष्टिमवग्रह इवान्तरे॥२९॥
रघु.१२.३० तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति स्थलीम्।गन्धेनाशुचिना चेति वसुधायां निचरूनतुः॥३०॥

रघु.१२.३२ रावणा वरजा तत्र राघवं मदनातुरा।अभिपेदे निदाघार्ता व्यालीव मलयद्रुमम्॥३२॥
रघु.१२.३३ सा सीता सन्निधावेव तं वव्रे कथितान्वया। अत्यारूढो हि नारीणां अकालज्ञो मनोभवः॥३३॥
रघु.१२.३४ कलत्रवानहं बाले!कनीयांसं भजस्व मे। इति रामो वृखस्यन्तीं वृषस्कन्धः शशास ताम्॥३४॥
रघु.१२.३५ ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिताम्।साऽभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥३५॥
रघु.१२.३६ संरम्भं मैथिलीहासः क्षणसौम्यां निनाय ताम्।निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥३६॥
रघु.१२.३७ फलमस्योपहासस्य सद्यः प्राप्स्यसि पश्य माम्।मृग्याः परिभवो व्याघ्र्यमित्यवेहि त्वया कृतम्॥३७॥
रघु.१२.३८ इत्युक्त्वा मैथिलीम् भर्तुरङ्के निविशतीं भयात्।रूपं शूर्पणखा नाम्नः सदृशम् प्रत्यपद्यत॥३८॥
रघु.१२.३९ लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुवादिनीम्।शिवाघोरस्वनां पश्चादबुबुधे विकृतेति ताम्॥३९॥
रघु.१२.४० पर्णशालामथ क्षिप्रं विकृष्टासिः प्रविश्य सः।वैरूप्यपौनरुक्तेन भीषणां तामयोजयत्॥४०॥
रघु.१२.४१ सा वक्रनखधारिण्या वेणुकर्कशपर्वया।अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥४१॥
रघु.१२.४२ प्राप्य चाशु जनस्थानं खरादिभ्यस्तथाविधम्।रामोपक्रममाचख्यौ रक्षःपरिभवं नवम्॥४२॥
रघु.१२.४३ मुखावयवलूनां तां नैॠता यत्पुरो दधुः।रामाभियायिनां तेषां तदेवाभूदमङलम्॥४३॥
रघु.१२.४४ उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः।निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥४४॥
रघु.१२.४५ एको दाशरथिः कामं यातुधानाः सहस्रशः।ते तु यावन्त एवाजौ तावांश्चददृशे स तैः॥४५॥
रघु.१२.४६ असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम्।न चक्षमे शुभाचारःस दूषणमिवात्मन॥४६॥
रघु.१२.४७ तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः।क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः॥४७॥
रघु.१२.४८ तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः।आयुर्देहातिगैःपीतं रुधिरतु पतत्त्रिभिः।॥४८॥
रघु.१२.४९ तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम्।उत्थितम् ददृशेऽन्यच्च कबन्धेभ्यो न किञ्चन्॥४९॥
रघु.१२.५० सा बाणवर्षिणं रामं योधयित्वा सुरद्विषाम्।अप्रबोधाय सुष्वाप गृध्रिच्छाये वरूथिनी॥५०॥
रघु.१२.५१ राघवास्त्रविदीर्णानां रावणमं प्रति रक्षसाम्। तेषां सूर्पणखैवैका दुष्प्रवृत्तिहराऽभवत्॥५१॥
रघु.१२.५२ निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः।रामेण निहितं मेने पदं दशसु मूर्धसु॥५२॥
रघु.१२.५३ रक्षसा मृगरूपेण वञ्चयित्त्वा स राघवौ।जहार सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥५३॥
रघु.१२.५४ तौ सीतान्वेषिणौ गृध्रं लूनपक्षमपश्यताम्।प्राणैर्दशरथप्रीतेरनृणंकन्ठवर्तिभिः॥५४॥
रघु.१२.५५ स रावणहृतां ताभ्यां वचसाऽऽचष्ट मैथिलीम्।आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥५५॥
रघु.१२.५६ तयोस्तस्मिन्नवीभूतपितृव्यापत्तिशोकयोः।पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥५६॥
रघु.१२.५७ वधनिधूर्त शापस्य कबन्धस्योपदेशतः।मुमूर्च्छ सख्यं रामस्यसमानव्यसने हरौ॥५७॥
रघु.१२.५८ स हत्वा वालिनंवीरस्तत्पदे चिरकाङ्क्षिते।धातोः स्थान इवादेशं सुग्रीवं सन्न्यवेशयत्॥५८॥
रघु.१२.५९ इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः।कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥५९॥
रघु.१२.६० प्रवृत्तावुपलब्धायां तस्याः सम्पातिदर्शनात्। मारुतिः सागरं तीर्णः संसारमिव निर्ममः॥६०॥
रघु.१२.६१ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता।जानकी विषवल्लीभिः परीतेव महौषधिः॥६१॥
रघु.१२.६२ तस्यै भर्तुरभिज्ञानमङ्गुलीयं ददौ कपिः।प्रत्युद्गतमिवानुष्णैस्तदानन्दाश्रुबिन्दुभिः॥६२॥
रघु.१२.६३ निर्वाप्य प्रियसन्देशैः सीतामक्षवधोद्धतः।स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥६३॥
रघु.१२.६४ प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती।हृदयं स्वयमायातं वैदेह्या इव मूर्तिमत्॥६४॥
रघु.१२.६५ स प्राप हृदयन्यस्तमणिस्पर्शनिमीलितः।अपयोधरसंसर्गां प्रियालिङ्गननिर्वृतिम्॥६५॥
रघु.१२.६६ श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः।महार्णवपरिक्षेपं लङ्कायाः परिखालघुम्॥६६॥
रघु.१२.६७ स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः।न केवलं भुवःपृष्ठे व्योम्नि सम्बाधवर्त्मभिः॥६७॥
रघु.१२.६८ निविष्टमुदधेः कूले तं प्रपेदे विभीषणः।स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः॥६८॥
रघु.१२.६९ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः।काले खलु समारब्धाः फलं बध्नन्ति नीतयः॥६९॥
रघु.१२.७० स सेतुं बन्धयामास प्लवगैर्लवणाम्भसि।रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङिणः॥७०॥
रघु.१२.७१ तेनोत्तीर्य यथा लङ्कां रोधयामास पिङलैः।द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥७१॥
रघु.१२.७२ रणः प्रववृते तत्र भीमः प्लवगरक्षसाम्।दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥७२॥
रघु.१२.७३ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः।अतिशस्त्रनखन्यासःशैलरुग्णमतङजः॥७३॥
रघु.१२.७४ अथ राम शिरश्छेददर्शनोद्भ्रान्तचेतनाम्।सीतां मायेति शंसन्ती त्रिजटा समजीवयत्॥७४॥
रघु.१२.७५ कामं जीवति मे नाथ! इति सा विजहाँ शुचम्। प्राङ्मत्वा सत्यमस्यान्तं जीविताऽस्मीति लज्जिता॥७५॥
रघु.१२.७६ गरुणापातविश्लिष्टमेघनादास्त्रबन्धनः।दाशरथ्योः क्षण क्लेशःस्वप्नवृत्त इवाभवत्॥७६॥
रघु.१२.७७ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम्। रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा॥७७॥
रघु.१२.७८ स मारुतिसमानीतमहौषधिहृतव्यथः।लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥७८॥
रघु.१२.७९ स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम्।मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत्॥७९॥
रघु.१२.८० कुम्भकर्णः कपीन्द्रेण तुल्यावस्थःस्वसुः कृतः। रुरोध रामं श्रृङ्गीव टङ्कच्छिन्नमनः शिल॥८०॥
रघु.१२.८१ अकाले बोधितो भ्रात्रा प्रियस्वप्नोवृथा भवान्। रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेषितः॥८१॥
रघु.१२.८२ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु। रजांसि समरोत्थानि तच्छोणितनदीष्विव॥८२॥
रघु.१२.८३ निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात्। अरावणमरामं वा जगदद्येति निश्चितः॥८३॥
रघु.१२.८४ रामं पदातिमालोक्य लङ्केशं च वरुथिनम्। हरियुग्यं रथं तस्मै प्रजिघाय पुरन्दरः॥८४॥
रघु.१२.८५ तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः। देवसूतभुजालम्बी जैत्रमध्यास्त राघवः॥८५॥
रघु.१२.८६ मातलिस्तस्य माहेन्द्रमामुमोच तनुच्छदम्।यत्रोत्पलदलक्लैब्यमस्त्राण्यापुः सुरद्विषाम्॥८६॥
रघु.१२.८७ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात्। रामरावणयोर्युद्धं चरितार्थमिवाभवत्॥८७॥
रघु.१२.८८ भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः।ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः॥८८॥
रघु.१२.८९ जेतारं लोकपालानां स्वमुखैरर्चितेश्वरम्। रामस्तुलितकैलाशमरातिं बह्वमन्यत॥८९॥
रघु.१२.९० तस्य स्फुरति पौलस्त्यः सीता सङगमशंसिनि। निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥९०॥
रघु.१२.९१ रावणस्यापि रामास्तो भित्वा हृदयमाशुगः।विवेशभुवमाख्यातुमुरगेभ्य इव प्रियम्॥९१॥
रघु.१२.९२ वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः।अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥९२॥
रघु.१२.९३ विक्रमव्यत्तिहारेण सामान्याभूद्द्वयोरपि।जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥९३॥
रघु.१२.९४ कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः। परस्परशरव्राताःपुष्पवृष्टिं न सेहिरे॥९४॥
रघु.१२.९५ अयः शङ्कुचितां रक्षः शतघ्नीमथशत्रवे। हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत्॥९५॥
रघु.१२.९६ राघवो रथमप्राप्तां तामाशां च सुरद्विषाम्।अर्धचन्द्रमुखैर्बाणैर्चिच्छेद कदलीसुखम्॥९६॥
रघु.१२.९७ अमोघंसन्दधे चास्मै धनुस्येकधनुर्धरः।ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम्॥९७॥
रघु.१२.९८ तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम्।वपुर्महोरगस्येव करालफणमण्डलम्॥९८॥

रघु.१२.१०० बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः। रराज रक्षःकायस्य कण्ठच्छेदपरम्परा॥१००॥
रघु.१२.१०१ मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।मनो नातिविशश्वास पुनःसन्धानशङ्किनाम्॥१०१॥
रघु.१२.१०२ अथ मद्गुरुपक्षैर्लोकपालद्विपानामनुगतमलिवृन्दैर्गण्डभित्तीर्विहाय।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोःसुरभि सुरविमुक्तं पुष्पवर्षं पपात्॥१०२॥
रघु.१२.१०३ यन्ता हरेः सपदि संहृतकार्मुकज्यमापृच्छ्य राघवमनुष्ठितदेवकार्यम्।
नामाङ्करावण शराङ्कितकेतुयष्टिमूर्ध्वं रथं हरिसहस्रयुजं निनाय॥१०३॥
रघु.१२.१०४ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां
प्रियसुहृदि विभीषणे सङमय्य श्रियं वैरिणः।
रविसुतसहितेन तेनानुयातः ससौमित्रिणा
भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥१०४॥
vimal kishor mishra MA 1st semester