अहम् विमलकिशोरमिश्रः अस्मि विघ्नविनाशाय गणेशवन्दनम करोमि - (vimal mishra here worships ganesha for welfare )
ॐ गणानांत्वा गणपति ग्वं हवामहे
निधीनां त्वा निधिपति ग्वं हवामहे
प्रियाणां त्वा प्रियपति ग्वं हवामहे वसोमम्
आहमजानि गर्भधमा त्वमजासि गर्भधम्
१. धीराः शाश्वतं न जीवेयुः दक्षास्तु न जीवंत्येव
२. 'दहाम्यभिवांछामि नश्यामि'
३. 'गतकालमागामिकालं वर्तमानकालं विस्मर'
४ . 'अस्तित्वस्यान्यतीरं गच्छ '
५ . 'स्वप्नान्द्रष्टुमुत्सहस्व'
६ . 'सत्यानंदः अन्येभ्यः करुणायां वसति'
७ . 'क्षतिद्वारेण प्रकाशः त्वां प्रविशति '
८. 'अंततः उन्मत्ततायाः मुक्तिं जानामि '
९ . 'ममैकमेव शत्रुः'
१०. 'निद्रिताय प्रबोधितजीवनं स्वप्नः इव '
११. 'प्रतिक्षणं मम भावान्नियंत्रामि'
१२ . ' सुंदरी मायाविनी'
१३ . 'त्वदीयं केवलं तन्नश्यति यं सजसि' १४ . 'मम शांतिर्मय्यस्ति '
१५ . 'आंतरिकसंतुलनं मह्यं बाह्यशांतिं यच्छति '
१६ . ' न कदापि प्रमादः सदैव बोधः'
१७ . 'यत्र शब्दाः निष्फलीभवंति, संगीतं वदति '
१८ . 'स्मर कमपि किमर्थमनुरजसि'
'हे बालिके यदा तादृशी चरसि
तव मधु स्रवदवेक्षे दूरे स्थातुं न शक्नोमि
चरान्येव स्थिरः स्थातुं न शक्नोमि
मम हृदयं ज्वलदस्ति पूरयितुं न शक्नोमि
नृत्यन्नेत्रे प्रदीप्तरक्तवर्णेन प्रज्वलतः
तव स्वप्नाः ममाखिलशिरसि'
१९ . 'तत्परिवर्तनं भव यज्जगति द्रष्टुमिच्छसि'
२० . ' स्वयमेवायात्यादरः'
२१ . 'भयमस्ति स्वप्नानां स्तेनः'
२२ . 'शक्यते प्राप्तुमानंदः पृथिव्यां सरलतमवस्तुषु'
२३ . 'मम बलं युवाभ्यामागच्छति '
'मम हृदयं रक्षिष्यामि मम सर्वेषु
कार्येषु प्रेम तीव्रासक्तिं समृद्धिं
निपुणतां सौंदर्यमानंदं मुक्तिं
चान्वेषिष्यामि यतःशांतिर्मामालिंगति
शांतिः मयि वसति। शांतिरस्मि।'
२४ . 'यतः यदाहं दुर्बलस्तदाहं सबलः'
२५ . 'दीर्घकालस्तव गमनात्प्रभृति तव कालस्तत्राल्पश्च।' २६ . 'प्रतिदिनं त्वय्युत्कंठामि बिली। मम हृदये शाश्वतं जीविष्यसि।'
२७ . 'जीवितकालस्य प्रेम ' २८ . 'बहुजीवितकालस्य प्रेम '
२९ . 'सर्वं शक्यमस्ति यदा विश्वसिषि'
३० . 'सर्वेषां रहस्यानि संति '
३१ . 'पर्वतेषु पुनर्मिलिष्यावः'
३२ . 'विकल्पः सदैवास्ति त्वदीयः' ३३ . 'कालः सर्वं विरोपयति'
३४ . 'केवलमस्माभिः प्रदातमस्मान्शीतमृतहस्तयोः धारयितुं शक्नुमः'
३५ . 'ॐ मणि पद्मे हुम् '
३६ . 'गाढतरं दुःखं स्वात्मनि गच्छति प्रेमाधिकं धारयितुं शक्नोति'
३७ . 'कृतप्रमादैः सत्यात्मानमाप्तुं शक्नोति '
३८ . 'दिव्यप्रेम्णि प्रकाशे च प्रतिक्षणं स्पष्टतामिच्छामि'
३९ . 'नववास्तवान्स्वीकुरु '
४० . ' ममोच्चतमस्वात्मास्मि '
४१ . 'एकहृदयम् एकस्वरः एकप्रेम एकात्मा ' ४२ . अगाधजलसञ्चारी न गर्वं याति रोहितः।
गण्डुषजलमात्रेण शफरी फर्फरायते ॥
No comments:
Post a Comment